भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ।

सम्प्राप्ते सन्निहिते काले न हि न हि रक्षति डुकृङ्करणे ।। 1।।

मूढ जहीहि धनागमतृष्णां कुरु सद्बुदिं्ध मनसि वितृष्णाम् ।

यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।। 2।।

नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् ।

एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ।। 3।।

नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् ।

विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ।। 4।।

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।

पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ।। 5।।

यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे ।

गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ।। 6।।

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः ।

वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ।। 7।।

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।

कस्य त्वं कः कुत आयातस्तत्त्वं चिन्तय तदिह भ्रातः ।। 8।।

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।

निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ।। 9।।

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।

क्षीणे वित्त्ो कः परिवारः ज्ञाते तत्त्वे कः संसारः ।। 10।।

मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् ।

मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ।। 11।।

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः ।। 12।।

का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता ।

त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ।। 13।।

द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः ।

उपदेशोऽभूद्विद्यानिपुणैः श्रीमच्छङ्करभगवच्छरणैः ।। 13अ ।।

जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः ।

पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ।। 14।।

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ।। 15।।

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुकसमपिर्तजानुः ।

करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः ।। 16।।

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।

ज्ञानविहीनः सर्वमतेन मुकिं्त न भजति जन्मशतेन ।। 17।।

सुरमंदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः ।

सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ।। 18।।

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः ।

यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ।। 19।।

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।

सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ।। 20।।

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।

इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ।। 21।।

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवजिर्तपन्थः ।

योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ।। 22।।

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।

इति परिभावय सर्वमसारम् विश्वं त्यक्त्वा स्वप्नविचारम् ।। 23।।

त्वयि मयि चान्यत्रैको विष्णु र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।

भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ।। 24।।

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ ।

सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ।। 25।।

कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।

आत्मज्ञानविहीना मूढास्ते पच्यन्ते नरकनिगूढाः ।। 26।।

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।

नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ।। 27।।

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः ।

यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ।। 28।।

अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् ।

पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ।। 29।।

प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् ।

जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् ।। 30।।

गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।

सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ।। 31।।

मूढः कश्चन वैयाकरणो डुःकृङ्करणाध्ययनधुरीणः ।

श्रीमच्छङ्करभगवच्छिष्यैर्बोधित आसीच्छोधितकरणः ।। 32।।

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ।

नामस्मरणादन्यमुपायं नहि पश्यामो भवाब्धितरणे ।। 33।।

 

Total Views: 378

Leave A Comment

Your Content Goes Here

જય ઠાકુર

અમે શ્રીરામકૃષ્ણ જ્યોત માસિક અને શ્રીરામકૃષ્ણ કથામૃત પુસ્તક આપ સહુને માટે ઓનલાઇન મોબાઈલ ઉપર નિઃશુલ્ક વાંચન માટે રાખી રહ્યા છીએ. આ રત્ન ભંડારમાંથી અમે રોજ પ્રસંગાનુસાર જ્યોતના લેખો કે કથામૃતના અધ્યાયો આપની સાથે શેર કરીશું. જોડાવા માટે અહીં લિંક આપેલી છે.